A 44-6 Ṣaṭsāhasra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 44/6
Title: Ṣaṭsāhasra
Dimensions: 30 x 4.5 cm x 78 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1363
Remarks:


Reel No. A 44-6 Inventory No. 63880

Title Kulālikāmnāya Ṣaṭsāhasrasaṃhitā

Remarks It is in the form of a commentary.

Subject Śāktatantra

Language Sanskrit

Text Features

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 30 x 4.5 cm

Binding Hole 1 in the centre

Folios 78

Lines per Folio 5–6

Foliation figures in the left margin of the verso

Date of Copying

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1363

Used for Edition no/yes

Manuscript Features

The original first folio has been lost and a folio of Nepalese paper cut in the same size of the original MS is supplied with the text written in Nagari. The same handwritting overwrites or supplies the rubbed away akṣaras in the subsequent folios up to the recto side of the fifth folio.

Excerpts

Beginning

oṃ namaḥ śivādiguruyoginīpādukāṃ pūjayāmi ||

śrīmaddhimavataḥ pṛṣṭhe ityādiślokapañcakasya vyāvarṇanam |

śrīmaddhimavataḥ pṛṣṭhaṃ manovirāmapṛṣṭham, ūrdhvaparyantam, trikūṭaśikharāntagam | trikūṭam, hrīṃ klīṃ śrīṃ | īśādiagrakoṇaṃ yāvat kalpayet śikharatrayam | santānapuramadhyastham | trikoṇamadhyagatam | śivaśaktyātmakaṃ hsauṃ bījam | yathā bhṛguḥ sa | akulaṃ ha | arghīśaḥ au | rūpaṃ aṃ | evaṃ hsauṃ | asyaiva viśeṣaṇaṃ .. .. <ref name="ftn1">inside a rectangular box</ref>

sānto haṃ mālikādyena bhuvanaṃ śivaśaktikam |

sakārasyā’nto ha | tato haṃ śivaḥ | mālikādyena | mālikāśaktiḥ sa | tena saha hsa | bhuvanaṃ auṃ | tacchivaśaktikaṃ bhavati | evaṃ hsauṃ | (fol. 1–4)

End

eṣā nyāsagatiḥ | yathā, prati dve dve | tathā dve kṣetre copakṣetre dve sandohe dve iti ṣaṭkaṃ 6 || evañ caturviśadale (!) catuḥṣaṭka⟪sya⟫grahaṇaṃ || yathā pūrvvadalārabhya īśāntaṃ yāvat || pūrvvadale, aṭṭahāsakṣetre (!) || dvitīyadale, caritrākṣetra (!) || tṛtīyadale, upa〇kṣetra (!) viraja (!) || 3 || caturthī eruḍī || 4 || pañcamadale, sandoha (!) purastīrṇṇaḥ || 5 || ṣaṣṭhe sandoha (!) pṛṣṭhāpuraḥ || 6 || iti prathamaṣaṭkasya || 6 || dvitīyaṣaṭkasya, yathā, saptamāṣṭadale kṣetradvayaṃ

kolāgiriḥ | jayantīḥ | navamadaśamadala upakṣetradvayaṃ || hastināpuraṃ | elāpuraṃ | ekādaśa (fol. 79v4–7)

«The last Available Colophon:»

iti ṣaṭsāhasre yoginīnāṃ cakrañ caturviṃśatimaḥ paṭalaḥ || ○ || (fol. 78v5–6)

Microfilm Details

Reel No. A 44/6

Date of Filming 06-10-70

Exposures 139

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 25-04-2005

Bibliography


<references/>