A 44-6 Ṣaṭsāhasra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 44/6
Title: Ṣaṭsāhasra
Dimensions: 30 x 4.5 cm x 78 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1363
Remarks:
Reel No. A 44-6 Inventory No. 63880
Title Kulālikāmnāya Ṣaṭsāhasrasaṃhitā
Remarks It is in the form of a commentary.
Subject Śāktatantra
Language Sanskrit
Text Features
Manuscript Details
Script Maithili
Material palm-leaf
State incomplete and damaged
Size 30 x 4.5 cm
Binding Hole 1 in the centre
Folios 78
Lines per Folio 5–6
Foliation figures in the left margin of the verso
Date of Copying
Place of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-1363
Used for Edition no/yes
Manuscript Features
The original first folio has been lost and a folio of Nepalese paper cut in the same size of the original MS is supplied with the text written in Nagari. The same handwritting overwrites or supplies the rubbed away akṣaras in the subsequent folios up to the recto side of the fifth folio.
Excerpts
Beginning
oṃ namaḥ śivādiguruyoginīpādukāṃ pūjayāmi ||
śrīmaddhimavataḥ pṛṣṭhe ityādiślokapañcakasya vyāvarṇanam |
śrīmaddhimavataḥ pṛṣṭhaṃ manovirāmapṛṣṭham, ūrdhvaparyantam, trikūṭaśikharāntagam | trikūṭam, hrīṃ klīṃ śrīṃ | īśādiagrakoṇaṃ yāvat kalpayet śikharatrayam | santānapuramadhyastham | trikoṇamadhyagatam | śivaśaktyātmakaṃ hsauṃ bījam | yathā bhṛguḥ sa | akulaṃ ha | arghīśaḥ au | rūpaṃ aṃ | evaṃ hsauṃ | asyaiva viśeṣaṇaṃ .. .. <ref name="ftn1">inside a rectangular box</ref>
sānto haṃ mālikādyena bhuvanaṃ śivaśaktikam |
sakārasyā’nto ha | tato haṃ śivaḥ | mālikādyena | mālikāśaktiḥ sa | tena saha hsa | bhuvanaṃ auṃ | tacchivaśaktikaṃ bhavati | evaṃ hsauṃ | (fol. 1–4)
End
eṣā nyāsagatiḥ | yathā, prati dve dve | tathā dve kṣetre copakṣetre dve sandohe dve iti ṣaṭkaṃ 6 || evañ caturviśadale (!) catuḥṣaṭka⟪sya⟫grahaṇaṃ || yathā pūrvvadalārabhya īśāntaṃ yāvat || pūrvvadale, aṭṭahāsakṣetre (!) || dvitīyadale, caritrākṣetra (!) || tṛtīyadale, upa〇kṣetra (!) viraja (!) || 3 || caturthī eruḍī || 4 || pañcamadale, sandoha (!) purastīrṇṇaḥ || 5 || ṣaṣṭhe sandoha (!) pṛṣṭhāpuraḥ || 6 || iti prathamaṣaṭkasya || 6 || dvitīyaṣaṭkasya, yathā, saptamāṣṭadale kṣetradvayaṃ
kolāgiriḥ | jayantīḥ | navamadaśamadala upakṣetradvayaṃ || hastināpuraṃ | elāpuraṃ | ekādaśa (fol. 79v4–7)
«The last Available Colophon:»
iti ṣaṭsāhasre yoginīnāṃ cakrañ caturviṃśatimaḥ paṭalaḥ || ○ || (fol. 78v5–6)
Microfilm Details
Reel No. A 44/6
Date of Filming 06-10-70
Exposures 139
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 25-04-2005
Bibliography
<references/>